Original

सूत उवाच ।इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा ।नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥ ५ ॥

Segmented

सूत उवाच इति श्रुत्वा वचः तस्य भुजगस्य रुरुः तदा न अवधीत् भय-संविग्नः ऋषिम् मत्वा अथ डुण्डुभम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भुजगस्य भुजग pos=n,g=m,c=6,n=s
रुरुः रुरु pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
भय भय pos=n,comp=y
संविग्नः संविज् pos=va,g=m,c=1,n=s,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
अथ अथ pos=i
डुण्डुभम् डुण्डुभ pos=n,g=m,c=2,n=s