Original

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् ।डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥ ४ ॥

Segmented

एक-अनर्थान् पृथक् अर्थान् एक-दुःखान् पृथक् सुखान् डुण्डुभान् धर्म-विद् भूत्वा न त्वम् हिंसितुम् अर्हसि

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अनर्थान् अनर्थ pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
दुःखान् दुःख pos=n,g=m,c=2,n=p
पृथक् पृथक् pos=i
सुखान् सुख pos=a,g=m,c=2,n=p
डुण्डुभान् डुण्डुभ pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हिंसितुम् हिंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat