Original

डुण्डुभ उवाच ।अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् ।डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥ ३ ॥

Segmented

डुण्डुभ उवाच अन्ये ते भुजगा विप्र ये दशन्ति इह मानवान् डुण्डुभान् अहि-गन्धेन न त्वम् हिंसितुम् अर्हसि

Analysis

Word Lemma Parse
डुण्डुभ डुण्डुभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भुजगा भुजग pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
दशन्ति दंश् pos=v,p=3,n=p,l=lat
इह इह pos=i
मानवान् मानव pos=n,g=m,c=2,n=p
डुण्डुभान् डुण्डुभ pos=n,g=m,c=2,n=p
अहि अहि pos=n,comp=y
गन्धेन गन्ध pos=n,g=m,c=3,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हिंसितुम् हिंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat