Original

हन्यां सदैव भुजगं यं यं पश्येयमित्युत ।ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥ २ ॥

Segmented

हन्याम् सदा एव भुजगम् यम् यम् पश्येयम् इति उत ततो ऽहम् त्वाम् जिघांसामि जीवितेन विमोक्ष्यसे

Analysis

Word Lemma Parse
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
सदा सदा pos=i
एव एव pos=i
भुजगम् भुजग pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
उत उत pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
जिघांसामि जिघांस् pos=v,p=1,n=s,l=lat
जीवितेन जीवित pos=n,g=n,c=3,n=s
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt