Original

रुरुरुवाच ।मम प्राणसमा भार्या दष्टासीद्भुजगेन ह ।तत्र मे समयो घोर आत्मनोरग वै कृतः ॥ १ ॥

Segmented

रुरुः उवाच मम प्राण-समा भार्या दष्टा आसीत् भुजगेन ह तत्र मे समयो घोर आत्मना उरगैः वै कृतः

Analysis

Word Lemma Parse
रुरुः रुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
प्राण प्राण pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
दष्टा दंश् pos=va,g=f,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
भुजगेन भुजग pos=n,g=m,c=3,n=s
pos=i
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
समयो समय pos=n,g=m,c=1,n=s
घोर घोर pos=a,g=m,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
उरगैः उरग pos=n,g=m,c=8,n=s
वै वै pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part