Original

तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।निर्मले ऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥

Segmented

तेन भङ्गिन्-विषम-उत्तरच्छदम् मध्य-पिण्डित-विसूत्र-मेखलम् निर्मले ऽपि शयनम् निशा-अत्यये न उज्झितम् चरण-राग-लाञ्छितम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
भङ्गिन् भङ्गिन् pos=a,comp=y
विषम विषम pos=a,comp=y
उत्तरच्छदम् उत्तरच्छद pos=n,g=n,c=1,n=s
मध्य मध्य pos=n,comp=y
पिण्डित पिण्डय् pos=va,comp=y,f=part
विसूत्र विसूत्र pos=a,comp=y
मेखलम् मेखला pos=n,g=n,c=1,n=s
निर्मले निर्मल pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
शयनम् शयन pos=n,g=n,c=1,n=s
निशा निशा pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
pos=i
उज्झितम् उज्झित pos=a,g=n,c=1,n=s
चरण चरण pos=n,comp=y
राग राग pos=n,comp=y
लाञ्छितम् लाञ्छित pos=a,g=n,c=1,n=s