Original

क्लिष्टकेशम् अवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।तस्य तच् छिदुरमेखलागुणं पार्वतीरतम् अभून् न तृप्तये ॥

Segmented

क्लिष्ट-केशम् अवलुप्-चन्दनम् व्यत्यय-अर्पित-नखम् स मत्सरम् तस्य तद्-छिदुर-मेखला-गुणम् पार्वती-रतम् अभून् न तृप्तये

Analysis

Word Lemma Parse
क्लिष्ट क्लिश् pos=va,comp=y,f=part
केशम् केश pos=n,g=n,c=1,n=s
अवलुप् अवलुप् pos=va,comp=y,f=part
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
व्यत्यय व्यत्यय pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
नखम् नख pos=n,g=n,c=1,n=s
pos=i
मत्सरम् मत्सर pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
छिदुर छिदुर pos=a,comp=y
मेखला मेखला pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
पार्वती पार्वती pos=n,comp=y
रतम् रत pos=n,g=n,c=1,n=s
अभून् भू pos=v,p=3,n=s,l=lun
pos=i
तृप्तये तृप्ति pos=n,g=f,c=4,n=s