Original

तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।अध्यशेत शयनं प्रियासखः शारदाभ्रम् इव रोहिणीपतिः ॥

Segmented

तत्र हंस-धवल-उत्तरच्छदम् जाह्नवी-पुलिन-चारु-दर्शनम् अध्यशेत शयनम् प्रिया-सखः शारद-अभ्रम् इव रोहिणीपतिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हंस हंस pos=n,comp=y
धवल धवल pos=a,comp=y
उत्तरच्छदम् उत्तरच्छद pos=n,g=n,c=2,n=s
जाह्नवी जाह्नवी pos=n,comp=y
पुलिन पुलिन pos=n,comp=y
चारु चारु pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अध्यशेत अधिशी pos=v,p=3,n=s,l=lan
शयनम् शयन pos=n,g=n,c=2,n=s
प्रिया प्रिया pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
शारद शारद pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=2,n=s
इव इव pos=i
रोहिणीपतिः रोहिणीपति pos=n,g=m,c=1,n=s