Original

घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमद् अकारणस्मितम् ।आननेन न तु तावद् ईश्वरश् चक्षुषा चिरम् उमामुखं पपौ ॥

Segmented

घूर्णमान-नयनम् स्खलत्-कथम् स्वेदिन्-बिन्दुमत् अकारण-स्मितम् आननेन न तु तावद् ईश्वरः चक्षुषा चिरम् उमा-मुखम् पपौ

Analysis

Word Lemma Parse
घूर्णमान घूर्ण् pos=va,comp=y,f=part
नयनम् नयन pos=n,g=n,c=2,n=s
स्खलत् स्खल् pos=va,comp=y,f=part
कथम् कथा pos=n,g=n,c=2,n=s
स्वेदिन् स्वेदिन् pos=a,comp=y
बिन्दुमत् बिन्दुमत् pos=a,g=n,c=2,n=s
अकारण अकारण pos=n,comp=y
स्मितम् स्मित pos=n,g=n,c=2,n=s
आननेन आनन pos=n,g=n,c=3,n=s
pos=i
तु तु pos=i
तावद् तावत् pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
चिरम् चिरम् pos=i
उमा उमा pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
पपौ पा pos=v,p=3,n=s,l=lit