Original

उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेर् इयम् ।भक्तिभिर् बहुविधाभिर् अर्पिता भाति भूतिर् इव मत्तदन्तिनः ॥

Segmented

उन्नत-अवनत-भाववत्-तया चन्द्रिका स तिमिरा गिरेः इयम् भक्तिभिः बहुविधाभिः अर्पिता भाति भूतिः इव मत्त-दन्तिनः

Analysis

Word Lemma Parse
उन्नत उन्नम् pos=va,comp=y,f=part
अवनत अवनम् pos=va,comp=y,f=part
भाववत् भाववत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
चन्द्रिका चन्द्रिका pos=n,g=f,c=1,n=s
pos=i
तिमिरा तिमिर pos=n,g=f,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भक्तिभिः भक्ति pos=n,g=f,c=3,n=p
बहुविधाभिः बहुविध pos=a,g=f,c=3,n=p
अर्पिता अर्पय् pos=va,g=f,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
भूतिः भूति pos=n,g=f,c=1,n=s
इव इव pos=i
मत्त मद् pos=va,comp=y,f=part
दन्तिनः दन्तिन् pos=n,g=m,c=6,n=s