Original

कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिर् इव पश्य सुन्दरि ।हारयष्टिगणनाम् इवांशुभिः कर्तुम् आगतकुतूहलः शशी ॥

Segmented

कल्पवृक्ष-शिखरेषु संप्रति प्रस्फुरद्भिः इव पश्य सुन्दरि हार-यष्टि-गणनाम् इव अंशुभिः कर्तुम् आगत-कुतूहलः शशी

Analysis

Word Lemma Parse
कल्पवृक्ष कल्पवृक्ष pos=n,comp=y
शिखरेषु शिखर pos=n,g=n,c=7,n=p
संप्रति सम्प्रति pos=i
प्रस्फुरद्भिः प्रस्फुर् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
सुन्दरि सुन्दरी pos=n,g=f,c=8,n=s
हार हार pos=n,comp=y
यष्टि यष्टि pos=n,comp=y
गणनाम् गणना pos=n,g=f,c=2,n=s
इव इव pos=i
अंशुभिः अंशु pos=n,g=m,c=3,n=p
कर्तुम् कृ pos=vi
आगत आगम् pos=va,comp=y,f=part
कुतूहलः कुतूहल pos=n,g=m,c=1,n=s
शशी शशिन् pos=n,g=m,c=1,n=s