Original

शक्यम् ओषधिपतेर् नवोदयाः कर्णपूररचनाकृते तव ।अप्रगल्भयवसूचिकोमलाश् छेत्तुम् अग्रनखसंपुटैः कराः ॥

Segmented

शक्यम् ओषधिपतेः नव-उदयाः कर्णपूर-रचना-कृते तव अ प्रगल्भ-यव-सूची-कोमलाः छेत्तुम् अग्र-नख-सम्पुटैः कराः

Analysis

Word Lemma Parse
शक्यम् शक्य pos=a,g=n,c=1,n=s
ओषधिपतेः ओषधिपति pos=n,g=m,c=6,n=s
नव नव pos=a,comp=y
उदयाः उदय pos=n,g=m,c=1,n=p
कर्णपूर कर्णपूर pos=n,comp=y
रचना रचना pos=n,comp=y
कृते कृते pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
प्रगल्भ प्रगल्भ pos=a,comp=y
यव यव pos=n,comp=y
सूची सूचि pos=n,comp=y
कोमलाः कोमल pos=a,g=m,c=1,n=p
छेत्तुम् छिद् pos=vi
अग्र अग्र pos=n,comp=y
नख नख pos=n,comp=y
सम्पुटैः सम्पुट pos=n,g=m,c=3,n=p
कराः कर pos=n,g=m,c=1,n=p