Original

मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥

Segmented

मन्दर-अन्तरि-मूर्तिना निशा लक्ष्यते शशभृता स तारका त्वम् मया प्रिय-सखि-समागता श्रु इव वचनानि पृष्ठतः

Analysis

Word Lemma Parse
मन्दर मन्दर pos=n,comp=y
अन्तरि अन्तरि pos=va,comp=y,f=part
मूर्तिना मूर्ति pos=n,g=m,c=3,n=s
निशा निशा pos=n,g=f,c=1,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
शशभृता शशभृत् pos=n,g=m,c=3,n=s
pos=i
तारका तारका pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रिय प्रिय pos=a,comp=y
सखि सखी pos=n,comp=y
समागता समागम् pos=va,g=f,c=1,n=s,f=part
श्रु श्रु pos=va,g=m,c=3,n=s,f=part
इव इव pos=i
वचनानि वचन pos=n,g=n,c=2,n=p
पृष्ठतः पृष्ठतस् pos=i