Original

यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।एतद् अन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥

Segmented

यामिनी-दिवस-संधि-सम्भवे तेजसि व्यवहिते सुमेरुणा एतद् अन्धतमसम् निरङ्कुशम् दिक्षु दीर्घ-नयने विजृम्भते

Analysis

Word Lemma Parse
यामिनी यामिनी pos=n,comp=y
दिवस दिवस pos=n,comp=y
संधि संधि pos=n,comp=y
सम्भवे सम्भव pos=n,g=n,c=7,n=s
तेजसि तेजस् pos=n,g=n,c=7,n=s
व्यवहिते व्यवधा pos=va,g=n,c=7,n=s,f=part
सुमेरुणा सुमेरु pos=n,g=m,c=3,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अन्धतमसम् अन्धतमस pos=n,g=n,c=1,n=s
निरङ्कुशम् निरङ्कुश pos=a,g=n,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
दीर्घ दीर्घ pos=a,comp=y
नयने नयन pos=n,g=f,c=8,n=s
विजृम्भते विजृम्भ् pos=v,p=3,n=s,l=lat