Original

ईश्वरो ऽपि दिवसात्ययोचितं मन्त्रपूर्वम् अनुतस्थिवान् विधिम् ।पार्वतीम् अवचनाम् असूयया प्रत्युपेत्य पुनर् आह सस्मितम् ॥

Segmented

ईश्वरो ऽपि दिवसात्यय-उचितम् मन्त्र-पूर्वम् अनुतस्थिवान् विधिम् पार्वतीम् अवचनाम् असूयया प्रत्युपेत्य पुनः आह स स्मितम्

Analysis

Word Lemma Parse
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दिवसात्यय दिवसात्यय pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
अनुतस्थिवान् अनुष्ठा pos=va,g=m,c=1,n=s,f=part
विधिम् विधि pos=n,g=m,c=2,n=s
पार्वतीम् पार्वती pos=n,g=f,c=2,n=s
अवचनाम् अवचन pos=a,g=f,c=2,n=s
असूयया असूया pos=n,g=f,c=3,n=s
प्रत्युपेत्य प्रत्युपे pos=vi
पुनः पुनर् pos=i
आह अह् pos=v,p=3,n=s,l=lit
pos=i
स्मितम् स्मित pos=n,g=n,c=2,n=s