Original

अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः ।ब्रह्म गूढम् अभिसंध्यम् आदृताः शुद्धये विधिविदो गृणन्त्य् अमी ॥

Segmented

अद्रिराज-तनये तपस्विनः पावन-अम्बु-विहित-अञ्जलि-क्रियाः ब्रह्म गूढम् अभिसंध्यम् आदृताः शुद्धये विधि-विदः गृणन्त्य् अमी

Analysis

Word Lemma Parse
अद्रिराज अद्रिराज pos=n,comp=y
तनये तनया pos=n,g=f,c=8,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
पावन पावन pos=a,comp=y
अम्बु अम्बु pos=n,comp=y
विहित विधा pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
गूढम् गुह् pos=va,g=n,c=2,n=s,f=part
अभिसंध्यम् अभिसंध्यम् pos=i
आदृताः आदृ pos=va,g=m,c=1,n=p,f=part
शुद्धये शुद्धि pos=n,g=f,c=4,n=s
विधि विधि pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
गृणन्त्य् गृ pos=v,p=3,n=p,l=lat
अमी अदस् pos=n,g=m,c=1,n=p