Original

सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।पश्य धातुशिखरेषु भानुना संविभक्तम् इव सांध्यम् आतपम् ॥

Segmented

सिंहकेसर-सटासु भूभृताम् पल्लव-प्रसविन् द्रुमेषु च पश्य धातु-शिखरेषु भानुना संविभक्तम् इव सांध्यम् आतपम्

Analysis

Word Lemma Parse
सिंहकेसर सिंहकेसर pos=n,comp=y
सटासु सटा pos=n,g=f,c=7,n=p
भूभृताम् भूभृत् pos=n,g=m,c=6,n=p
पल्लव पल्लव pos=n,comp=y
प्रसविन् प्रसविन् pos=a,g=m,c=7,n=p
द्रुमेषु द्रुम pos=n,g=m,c=7,n=p
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
धातु धातु pos=n,comp=y
शिखरेषु शिखर pos=n,g=n,c=7,n=p
भानुना भानु pos=n,g=m,c=3,n=s
संविभक्तम् संविभज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सांध्यम् सांध्य pos=a,g=m,c=2,n=s
आतपम् आतप pos=n,g=m,c=2,n=s