Original

सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः ।भानुम् अग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥

Segmented

सामभिः सहचराः सहस्रशः स्यन्दन-अश्व-हृदयंगम-स्वरैः भानुम् अग्नि-परिकृ-तेजसम् संस्तुवन्ति किरण-ऊष्म-पायिन्

Analysis

Word Lemma Parse
सामभिः सामन् pos=n,g=n,c=3,n=p
सहचराः सहचर pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
स्यन्दन स्यन्दन pos=n,comp=y
अश्व अश्व pos=n,comp=y
हृदयंगम हृदयंगम pos=a,comp=y
स्वरैः स्वर pos=n,g=n,c=3,n=p
भानुम् भानु pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
परिकृ परिकृ pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
संस्तुवन्ति संस्तु pos=v,p=3,n=p,l=lat
किरण किरण pos=n,comp=y
ऊष्म ऊष्मन् pos=n,comp=y
पायिन् पायिन् pos=a,g=m,c=1,n=p