Original

तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।आचचाम सलवङ्गकेसरश् चाटुकार इव दक्षिणानिलः ॥

Segmented

तस्य जातु मलय-स्थली-रते धुत-चन्दन-लतः प्रिया-क्लमम् आचचाम स लवङ्ग-केसरः चाटु-कारः इव दक्षिण-अनिलः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
जातु जातु pos=i
मलय मलय pos=n,comp=y
स्थली स्थली pos=n,comp=y
रते रत pos=n,g=n,c=7,n=s
धुत धू pos=va,comp=y,f=part
चन्दन चन्दन pos=n,comp=y
लतः लता pos=n,g=m,c=1,n=s
प्रिया प्रिया pos=n,comp=y
क्लमम् क्लम pos=n,g=m,c=2,n=s
आचचाम आचम् pos=v,p=3,n=s,l=lit
pos=i
लवङ्ग लवंग pos=n,comp=y
केसरः केसर pos=n,g=m,c=1,n=s
चाटु चाटु pos=n,comp=y
कारः कार pos=a,g=m,c=1,n=s
इव इव pos=i
दक्षिण दक्षिण pos=a,comp=y
अनिलः अनिल pos=n,g=m,c=1,n=s