Original

वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः ।एकपिङ्गलगिरौ जगद्गुरुर् निर्विवेश विशदाः शशिप्रभाः ॥

Segmented

वारण-ध्वनित-भीतया तया कण्ठ-सक्त-घन-बाहु-बन्धनः एकपिङ्गल-गिरौ जगद्गुरुः निर्विवेश विशदाः शशि-प्रभाः

Analysis

Word Lemma Parse
वारण वारण pos=n,comp=y
ध्वनित ध्वनित pos=n,comp=y
भीतया भी pos=va,g=f,c=3,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
कण्ठ कण्ठ pos=n,comp=y
सक्त सञ्ज् pos=va,comp=y,f=part
घन घन pos=a,comp=y
बाहु बाहु pos=n,comp=y
बन्धनः बन्धन pos=n,g=m,c=1,n=s
एकपिङ्गल एकपिङ्गल pos=n,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s
जगद्गुरुः जगद्गुरु pos=n,g=m,c=1,n=s
निर्विवेश निर्विश् pos=v,p=3,n=s,l=lit
विशदाः विशद pos=a,g=f,c=2,n=p
शशि शशिन् pos=n,comp=y
प्रभाः प्रभा pos=n,g=f,c=2,n=p