Original

मेरुम् एत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान् कृती ।हेमपल्लवविभङ्गसंस्तरान् अन्वभूत् सुरतमर्दनक्षमान् ॥

Segmented

मेरुम् एत्य मरुत्-आशु-ग-उक्षकः पार्वती-स्तन-पुरस्कृतान् कृती हेम-पल्लव-विभङ्ग-संस्तरान् अन्वभूत् सुरत-मर्दन-क्षमान्

Analysis

Word Lemma Parse
मेरुम् मेरु pos=n,g=m,c=2,n=s
एत्य pos=vi
मरुत् मरुत् pos=n,comp=y
आशु आशु pos=a,comp=y
pos=a,comp=y
उक्षकः उक्षक pos=n,g=m,c=1,n=s
पार्वती पार्वती pos=n,comp=y
स्तन स्तन pos=n,comp=y
पुरस्कृतान् पुरस्कृ pos=va,g=m,c=2,n=p,f=part
कृती कृतिन् pos=a,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
पल्लव पल्लव pos=n,comp=y
विभङ्ग विभङ्ग pos=n,comp=y
संस्तरान् संस्तर pos=n,g=m,c=2,n=p
अन्वभूत् अनुभू pos=v,p=3,n=s,l=lun
सुरत सुरत pos=n,comp=y
मर्दन मर्दन pos=n,comp=y
क्षमान् क्षम pos=a,g=m,c=2,n=p