Original

दष्टमुक्तम् अधरोष्ठम् आम्बिका वेदनाविधुतहस्तपल्लवा ।शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ॥

Segmented

दष्ट-मुक्तम् अधरोष्ठम् वेदना-विधूत-हस्त-पल्लवा शीतलेन निरवापयत् क्षणम् मौलि-चन्द्र-शकलेन शूलिनः

Analysis

Word Lemma Parse
दष्ट दंश् pos=va,comp=y,f=part
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
अधरोष्ठम् अधरोष्ठ pos=n,g=m,c=2,n=s
वेदना वेदना pos=n,comp=y
विधूत विधू pos=va,comp=y,f=part
हस्त हस्त pos=n,comp=y
पल्लवा पल्लव pos=n,g=f,c=1,n=s
शीतलेन शीतल pos=a,g=m,c=3,n=s
निरवापयत् निर्वापय् pos=v,p=3,n=s,l=lan
क्षणम् क्षण pos=n,g=m,c=2,n=s
मौलि मौलि pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
शकलेन शकल pos=n,g=m,c=3,n=s
शूलिनः शूलिन् pos=n,g=m,c=6,n=s