Original

रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सा विभातसमये सखीजनम् ।नाकरोद् अपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥

Segmented

रात्रि-वृत्तम् अनुयोक्तुम् उद्यतम् सा विभात-समये सखि-जनम् न अकरोत् अपकुतूहलम् ह्रिया शंसितुम् च हृदयेन तत्वरे

Analysis

Word Lemma Parse
रात्रि रात्रि pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुयोक्तुम् अनुयुज् pos=vi
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
विभात विभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
सखि सखी pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
अपकुतूहलम् अपकुतूहल pos=n,g=n,c=2,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
शंसितुम् शंस् pos=vi
pos=i
हृदयेन हृदय pos=n,g=n,c=3,n=s
तत्वरे त्वर् pos=v,p=3,n=s,l=lit