Original

देवास् तदन्ते हरम् ऊढभार्यं किरीटबद्धाञ्जलयो निपत्य ।शापावसाने प्रतिपन्नमूर्त्तेर् ययाचिरे पञ्चशरस्य सेवाम् ॥

Segmented

देवास् तद्-अन्ते हरम् ऊढ-भार्यम् किरीट-बद्ध-अञ्जलि निपत्य शाप-अवसाने प्रतिपन्न-मूर्तेः ययाचिरे पञ्चशरस्य सेवाम्

Analysis

Word Lemma Parse
देवास् देव pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
हरम् हर pos=n,g=m,c=2,n=s
ऊढ वह् pos=va,comp=y,f=part
भार्यम् भार्या pos=n,g=m,c=2,n=s
किरीट किरीट pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,g=m,c=1,n=p
निपत्य निपत् pos=vi
शाप शाप pos=n,comp=y
अवसाने अवसान pos=n,g=n,c=7,n=s
प्रतिपन्न प्रतिपद् pos=va,comp=y,f=part
मूर्तेः मूर्ति pos=n,g=m,c=6,n=s
ययाचिरे याच् pos=v,p=3,n=p,l=lit
पञ्चशरस्य पञ्चशर pos=n,g=m,c=6,n=s
सेवाम् सेवा pos=n,g=f,c=2,n=s