Original

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।प्रणेमतुस् तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥

Segmented

इत्थम् विधि-ज्ञेन पुरोहितेन प्रयुक्त-पाणिग्रहण-उपचारौ प्रणेमतुस् तौ पितरौ प्रजानाम् पद्मासन-स्थाय पितामहाय

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
विधि विधि pos=n,comp=y
ज्ञेन ज्ञ pos=a,g=m,c=3,n=s
पुरोहितेन पुरोहित pos=n,g=m,c=3,n=s
प्रयुक्त प्रयुज् pos=va,comp=y,f=part
पाणिग्रहण पाणिग्रहण pos=n,comp=y
उपचारौ उपचार pos=n,g=m,c=1,n=d
प्रणेमतुस् प्रणम् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
पितरौ पितृ pos=n,g=m,c=1,n=d
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पद्मासन पद्मासन pos=n,comp=y
स्थाय स्थ pos=a,g=m,c=4,n=s
पितामहाय पितामह pos=n,g=m,c=4,n=s