Original

ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।सा दृष्ट इत्य् आननम् उन्नमय्य ह्रीसन्नकण्ठी कथम् अप्य् उवाच ॥

Segmented

ध्रुवेण भर्त्रा ध्रुव-दर्शनाय प्रयुज्यमाना प्रिय-दर्शनेन सा दृष्ट इत्य् आननम् उन्नमय्य ह्री-सन्न-कण्ठी कथम् अपि उवाच

Analysis

Word Lemma Parse
ध्रुवेण ध्रुव pos=a,g=m,c=3,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
ध्रुव ध्रुव pos=a,comp=y
दर्शनाय दर्शन pos=n,g=n,c=4,n=s
प्रयुज्यमाना प्रयुज् pos=va,g=f,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
दर्शनेन दर्शन pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
इत्य् इति pos=i
आननम् आनन pos=n,g=n,c=2,n=s
उन्नमय्य उन्नमय् pos=vi
ह्री ह्री pos=n,comp=y
सन्न सद् pos=va,comp=y,f=part
कण्ठी कण्ठी pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
अपि अपि pos=i
उवाच वच् pos=v,p=3,n=s,l=lit