Original

तौ दम्पती त्रिः परिणीय वह्निम् कराग्रसंस्पर्शनिमीलिताक्षीम् ।तां कारयाम् आस वधूं पुरोधास् तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥

Segmented

तौ दम्पती त्रिः परिणीय वह्निम् कर-अग्र-संस्पर्श-निमीलित-अक्षीम् ताम् कारयामास वधूम् पुरोधास् तस्मिन् समिद्ध-अर्चिषि लाज-मोक्षम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दम्पती दम्पति pos=n,g=m,c=2,n=d
त्रिः त्रिस् pos=i
परिणीय परिणी pos=vi
वह्निम् वह्नि pos=n,g=m,c=2,n=s
कर कर pos=n,comp=y
अग्र अग्र pos=n,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
निमीलित निमीलय् pos=va,comp=y,f=part
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
वधूम् वधू pos=n,g=f,c=2,n=s
पुरोधास् पुरोधस् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
समिद्ध समिन्ध् pos=va,comp=y,f=part
अर्चिषि अर्चिस् pos=n,g=n,c=7,n=s
लाज लाज pos=n,comp=y
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s