Original

तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि ।ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन्न् अन्योन्यलोलानि विलोचनानि ॥

Segmented

तयोः समापत्तिषु कातराणि किंचिद् व्यवस्थापय्-संहृतानि ह्री-यन्त्रणाम् तद्-क्षणम् अन्वभूवन्न् अन्योन्य-लोलानि विलोचनानि

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समापत्तिषु समापत्ति pos=n,g=f,c=7,n=p
कातराणि कातर pos=a,g=n,c=1,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
व्यवस्थापय् व्यवस्थापय् pos=va,comp=y,f=part
संहृतानि संहृ pos=va,g=n,c=1,n=p,f=part
ह्री ह्री pos=n,comp=y
यन्त्रणाम् यन्त्रण pos=n,g=f,c=2,n=s
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
अन्वभूवन्न् अनुभू pos=v,p=3,n=p,l=lun
अन्योन्य अन्योन्य pos=n,comp=y
लोलानि लोल pos=a,g=n,c=1,n=p
विलोचनानि विलोचन pos=n,g=n,c=1,n=p