Original

न नूनम् आरूढरुषा शरीरम् अनेन दग्धं कुसुमायुधस्य ।व्रीडाद् अमुं देवम् उदीक्ष्य मन्ये संन्यस्तदेहः स्वयम् एव कामः ॥

Segmented

न नूनम् आरूढ-रुषा शरीरम् अनेन दग्धम् कुसुमायुधस्य व्रीडाद् अमुम् देवम् उदीक्ष्य मन्ये संन्यस्त-देहः स्वयम् एव कामः

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
आरूढ आरुह् pos=va,comp=y,f=part
रुषा रुष् pos=n,g=m,c=3,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
कुसुमायुधस्य कुसुमायुध pos=n,g=m,c=6,n=s
व्रीडाद् व्रीड pos=n,g=m,c=5,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
उदीक्ष्य उदीक्ष् pos=vi
मन्ये मन् pos=v,p=1,n=s,l=lat
संन्यस्त संन्यस् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
कामः काम pos=n,g=m,c=1,n=s