Original

स्थाने तपो दुश्चरम् एतदर्थम् अपर्णया पेलवयापि तप्तम् ।या दास्यम् अप्य् अस्य लभेत नारी सा स्यात् कृतार्था किम् उताङ्कशय्याम् ॥

Segmented

स्थाने तपो दुश्चरम् एतद्-अर्थम् अपर्णया पेलवया अपि तप्तम् या दास्यम् अप्य् अस्य लभेत नारी सा स्यात् कृतार्था किम् उत अङ्क-शय्याम्

Analysis

Word Lemma Parse
स्थाने स्थान pos=n,g=n,c=7,n=s
तपो तपस् pos=n,g=n,c=1,n=s
दुश्चरम् दुश्चर pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपर्णया अपर्णा pos=n,g=f,c=3,n=s
पेलवया पेलव pos=a,g=f,c=3,n=s
अपि अपि pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
दास्यम् दास्य pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
नारी नारी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृतार्था कृतार्थ pos=a,g=f,c=1,n=s
किम् किम् pos=i
उत उत pos=i
अङ्क अङ्क pos=n,comp=y
शय्याम् शय्या pos=n,g=f,c=2,n=s