Original

तावत् पताकाकुलम् इन्दुमौलिर् उत्तोरणं राजपथं प्रपेदे ।प्रासादशृङ्गाणि दिवापि कुर्वञ् ज्योत्स्नाभिषेकद्विगुणद्युतीनि ॥

Segmented

तावत् पताका-आकुलम् इन्दुमौलिः उत्तोरणम् राज-पथम् प्रपेदे प्रासाद-शृङ्गाणि दिवा अपि कुर्वञ् ज्योत्स्ना-अभिषेक-द्विगुण-द्युति

Analysis

Word Lemma Parse
तावत् तावत् pos=i
पताका पताका pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s
इन्दुमौलिः इन्दुमौलि pos=n,g=m,c=1,n=s
उत्तोरणम् उत्तोरण pos=a,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
प्रासाद प्रासाद pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
दिवा दिवा pos=i
अपि अपि pos=i
कुर्वञ् कृ pos=va,g=m,c=1,n=s,f=part
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
अभिषेक अभिषेक pos=n,comp=y
द्विगुण द्विगुण pos=a,comp=y
द्युति द्युति pos=n,g=n,c=2,n=p