Original

तस्मिन् मुहूर्ते पुरसुन्दरीणाम् ईशानसंदर्शनलालसानाम् ।प्रासादमालासु बभूवुर् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥

Segmented

तस्मिन् मुहूर्ते पुर-सुन्दरी ईशान-संदर्शन-लालसानाम् प्रासाद-मालासु बभूवुः इत्थम् त्यक्त-अन्य-कार्याणि विचेष्टितानि

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
पुर पुर pos=n,comp=y
सुन्दरी सुन्दरी pos=n,g=f,c=6,n=p
ईशान ईशान pos=n,comp=y
संदर्शन संदर्शन pos=n,comp=y
लालसानाम् लालस pos=a,g=f,c=6,n=p
प्रासाद प्रासाद pos=n,comp=y
मालासु माला pos=n,g=f,c=7,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
इत्थम् इत्थम् pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
अन्य अन्य pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=1,n=p
विचेष्टितानि विचेष्टित pos=n,g=n,c=1,n=p