Original

स प्रीतियोगाद् विकसन्मुखश्रीर् जामातुर् अग्रेसरताम् उपेत्य ।प्रावेशयन् मन्दिरम् ऋद्धम् एनम् आगुल्फकीर्णापणमार्गपुष्पम् ॥

Segmented

स प्रीति-योगात् विकस्-मुख-श्रीः जामातुः अग्रेसर-ताम् उपेत्य प्रावेशयन् मन्दिरम् ऋद्धम् एनम् आ गुल्फ-कीर्ण-आपण-मार्ग-पुष्पम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
विकस् विकस् pos=va,comp=y,f=part
मुख मुख pos=n,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s
जामातुः जामातृ pos=n,g=m,c=6,n=s
अग्रेसर अग्रेसर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपेत्य उपे pos=vi
प्रावेशयन् प्रवेशय् pos=v,p=3,n=s,l=lan
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s
ऋद्धम् ऋध् pos=va,g=m,c=2,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
गुल्फ गुल्फ pos=n,comp=y
कीर्ण कृ pos=va,comp=y,f=part
आपण आपण pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
पुष्पम् पुष्प pos=n,g=n,c=2,n=s