Original

तम् ऋद्धिमद्बन्धुजनाधिरूढैर् वृन्दैर् गजानां गिरिचक्रवर्ती ।प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैर् इव स्वैः ॥

Segmented

तम् ऋद्धिमत्-बन्धु-जन-अधिरूढैः वृन्दैः गजानाम् गिरिचक्रवर्ती प्रत्युज्जगाम आगमन-प्रतीतः प्रफुल्ल-वृक्षैः कटकैः इव स्वैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,comp=y
बन्धु बन्धु pos=n,comp=y
जन जन pos=n,comp=y
अधिरूढैः अधिरुह् pos=va,g=n,c=3,n=p,f=part
वृन्दैः वृन्द pos=n,g=n,c=3,n=p
गजानाम् गज pos=n,g=m,c=6,n=p
गिरिचक्रवर्ती गिरिचक्रवर्तिन् pos=n,g=m,c=1,n=s
प्रत्युज्जगाम प्रत्युद्गम् pos=v,p=3,n=s,l=lit
आगमन आगमन pos=n,comp=y
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
प्रफुल्ल प्रफुल्ल pos=a,comp=y
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
कटकैः कटक pos=n,g=m,c=3,n=p
इव इव pos=i
स्वैः स्व pos=a,g=m,c=3,n=p