Original

एकैव मूर्तिर् बिभिदे त्रिधा सा सामान्यम् एषां प्रथमावरत्वम् ।विष्णोर् हरस् तस्य हरिः कदाचिद् वेधास् तयोस् ताव् अपि धातुर् आद्यौ ॥

Segmented

एका एव मूर्तिः बिभिदे त्रिधा सा सामान्यम् एषाम् प्रथम-अवर-त्वम् विष्णोः हरस् तस्य हरिः कदाचिद् वेधास् तयोस् ताव् अपि धातुः आद्यौ

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
एव एव pos=i
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
बिभिदे भिद् pos=v,p=3,n=s,l=lit
त्रिधा त्रिधा pos=i
सा तद् pos=n,g=f,c=1,n=s
सामान्यम् सामान्य pos=a,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रथम प्रथम pos=a,comp=y
अवर अवर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
हरस् हर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हरिः हरि pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
वेधास् वेध pos=n,g=m,c=1,n=p
तयोस् तद् pos=n,g=m,c=6,n=d
ताव् तद् pos=n,g=m,c=2,n=d
अपि अपि pos=i
धातुः धातु pos=n,g=m,c=1,n=s
आद्यौ आद्य pos=a,g=m,c=2,n=d