Original

तम् अन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश् च साक्षात् ।जयेति वाचा महिमानम् अस्य संवर्धयन्त्या हविषेव वह्निम् ॥

Segmented

तम् अन्वगच्छत् प्रथमो विधाता श्रीवत्स-लक्ष्मा पुरुषः च साक्षात् जय इति वाचा महिमानम् अस्य संवर्धयन्त्या हविषा इव वह्निम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
प्रथमो प्रथम pos=a,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
श्रीवत्स श्रीवत्स pos=n,comp=y
लक्ष्मा लक्ष्मन् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
साक्षात् साक्षात् pos=i
जय जि pos=v,p=2,n=s,l=lot
इति इति pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
महिमानम् महिमन् pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
संवर्धयन्त्या संवर्धय् pos=va,g=f,c=3,n=s,f=part
हविषा हविस् pos=n,g=n,c=3,n=s
इव इव pos=i
वह्निम् वह्नि pos=n,g=m,c=2,n=s