Original

एकैव सत्याम् अपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।आसन्नपाणिग्रहणेति पित्रोर् उमा विशेषोच्छ्वसितं बभूव ॥

Segmented

एका एव सत्याम् अपि पुत्र-पङ्क्तौ चिरस्य दृष्टा इव मृत-उत्थिता इव आसन्न-पाणिग्रहणा इति पित्रोः उमा विशेष-उच्छ्वसितम् बभूव

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
एव एव pos=i
सत्याम् अस् pos=va,g=f,c=7,n=s,f=part
अपि अपि pos=i
पुत्र पुत्र pos=n,comp=y
पङ्क्तौ पङ्क्ति pos=n,g=f,c=7,n=s
चिरस्य चिरस्य pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मृत मृ pos=va,comp=y,f=part
उत्थिता उत्था pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
आसन्न आसद् pos=va,comp=y,f=part
पाणिग्रहणा पाणिग्रहण pos=n,g=f,c=1,n=s
इति इति pos=i
पित्रोः पितृ pos=n,g=m,c=6,n=d
उमा उमा pos=n,g=f,c=1,n=s
विशेष विशेष pos=n,comp=y
उच्छ्वसितम् उच्छ्वस् pos=va,g=n,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit