Original

दिवापि निष्ठ्यूतमरीचिभासा बाल्याद् अनाविष्कृतलाञ्छनेन ।चन्द्रेण नित्यं प्रतिभिन्नमौलेश् चूडामणेः किं ग्रहणं हरस्य ॥

Segmented

दिवा अपि निष्ठीव्-मरीचि-भासा बाल्याद् अनाविष्कृत-लाञ्छनेन चन्द्रेण नित्यम् प्रतिभिन्न-मौलि चूडामणेः किम् ग्रहणम् हरस्य

Analysis

Word Lemma Parse
दिवा दिव् pos=n,g=,c=3,n=s
अपि अपि pos=i
निष्ठीव् निष्ठीव् pos=va,comp=y,f=part
मरीचि मरीचि pos=n,comp=y
भासा भास् pos=n,g=f,c=3,n=s
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
अनाविष्कृत अनाविष्कृत pos=a,comp=y
लाञ्छनेन लाञ्छन pos=n,g=m,c=3,n=s
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
प्रतिभिन्न प्रतिभिद् pos=va,comp=y,f=part
मौलि मौलि pos=n,g=m,c=6,n=s
चूडामणेः चूडामणि pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
हरस्य हर pos=n,g=m,c=6,n=s