Original

तद्गौरवान् मङ्गलमण्डनश्रीः सा पस्पृशे केवलम् ईश्वरेण ।स्व एव वेषः परिणेतुर् इष्टं भावान्तरं तस्य विभोः प्रपेदे ॥

Segmented

तद्-गौरवात् मङ्गल-मण्डन-श्रीः सा पस्पृशे केवलम् ईश्वरेण स्व एव वेषः परिणेतुः इष्टम् भाव-अन्तरम् तस्य विभोः प्रपेदे

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s
मङ्गल मङ्गल pos=n,comp=y
मण्डन मण्डन pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
पस्पृशे स्पृश् pos=v,p=3,n=s,l=lit
केवलम् केवलम् pos=i
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
स्व स्व pos=a,g=m,c=1,n=s
एव एव pos=i
वेषः वेष pos=n,g=m,c=1,n=s
परिणेतुः परिणेतृ pos=n,g=m,c=6,n=s
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
भाव भाव pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विभोः विभु pos=a,g=m,c=6,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit