Original

ताम् अर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता ।अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥

Segmented

ताम् अर्चिताभ्यः कुल-देवताभ्यः कुल-प्रतिष्ठाम् प्रणमय्य माता अकारयत् कारय्-दक्षा क्रमेण पाद-ग्रहणम् सतीनाम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अर्चिताभ्यः अर्चय् pos=va,g=f,c=4,n=p,f=part
कुल कुल pos=n,comp=y
देवताभ्यः देवता pos=n,g=f,c=4,n=p
कुल कुल pos=n,comp=y
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
प्रणमय्य प्रणमय् pos=vi
माता मातृ pos=n,g=f,c=1,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan
कारय् कारय् pos=va,comp=y,f=krtya
दक्षा दक्ष pos=a,g=f,c=1,n=s
क्रमेण क्रमेण pos=i
पाद पाद pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
सतीनाम् सती pos=n,g=f,c=6,n=p