Original

आत्मानम् आलोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी ।हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥

Segmented

आत्मानम् आलोक्य च शोभमानम् आदर्श-बिम्बे स्तिमित-आयत-अक्षी हर-उपयाने त्वरिता बभूव स्त्रीणाम् प्रिय-आलोक-फलः हि वेषः

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
pos=i
शोभमानम् शुभ् pos=va,g=m,c=2,n=s,f=part
आदर्श आदर्श pos=n,comp=y
बिम्बे बिम्ब pos=n,g=m,c=7,n=s
स्तिमित स्तिमित pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s
हर हर pos=n,comp=y
उपयाने उपयान pos=n,g=n,c=7,n=s
त्वरिता त्वर् pos=va,g=f,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
प्रिय प्रिय pos=a,comp=y
आलोक आलोक pos=n,comp=y
फलः फल pos=n,g=m,c=1,n=s
हि हि pos=i
वेषः वेष pos=n,g=m,c=1,n=s