Original

पत्युः शिरश्चन्द्रकलाम् अनेन स्पृशेति सख्या परिहासपूर्वम् ।सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान ॥

Segmented

पत्युः शिरः-चन्द्र-कलाम् अनेन स्पृश इति सख्या परिहास-पूर्वम् सा रञ्जयित्वा चरणौ कृत-आशीः माल्येन ताम् निर्वचनम् जघान

Analysis

Word Lemma Parse
पत्युः पति pos=n,g=,c=6,n=s
शिरः शिरस् pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
कलाम् कला pos=n,g=f,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
स्पृश स्पृश् pos=v,p=2,n=s,l=lot
इति इति pos=i
सख्या सखी pos=n,g=f,c=3,n=s
परिहास परिहास pos=n,comp=y
पूर्वम् पूर्वम् pos=i
सा तद् pos=n,g=f,c=1,n=s
रञ्जयित्वा रञ्जय् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
कृत कृ pos=va,comp=y,f=part
आशीः आशी pos=n,g=f,c=1,n=s
माल्येन माल्य pos=n,g=n,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
निर्वचनम् निर्वचन pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit