Original

कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे ।तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥

Segmented

कर्ण-अर्पितः लोध्र-कषाय-रूक्षे गोरोचना-क्षेप-नितान्त-गौरे तस्याः कपोले परभाग-लाभात् बबन्ध चक्षूंषि यव-प्ररोहः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
अर्पितः अर्पय् pos=va,g=m,c=1,n=s,f=part
लोध्र लोध्र pos=n,comp=y
कषाय कषाय pos=a,comp=y
रूक्षे रूक्ष pos=a,g=m,c=7,n=s
गोरोचना गोरोचना pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
नितान्त नितान्त pos=a,comp=y
गौरे गौर pos=a,g=m,c=7,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
कपोले कपोल pos=n,g=m,c=7,n=s
परभाग परभाग pos=n,comp=y
लाभात् लाभ pos=n,g=m,c=5,n=s
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
चक्षूंषि चक्षुस् pos=n,g=n,c=2,n=p
यव यव pos=n,comp=y
प्ररोहः प्ररोह pos=n,g=m,c=1,n=s