Original

विन्यस्तशुक्लागुरु चक्रुर् अस्या गोरोचनापत्रविभङ्गम् अङ्गम् ।सा चक्रवाकाङ्कितसैकतायास् त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ ॥

Segmented

विन्यस्त-शुक्ल-अगुरु चक्रुः अस्या गोरोचना-पत्त्र-विभङ्गम् अङ्गम् सा चक्रवाक-अङ्कित-सैकतायाः त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ

Analysis

Word Lemma Parse
विन्यस्त विन्यस् pos=va,comp=y,f=part
शुक्ल शुक्ल pos=a,comp=y
अगुरु अगुरु pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
अस्या इदम् pos=n,g=f,c=6,n=s
गोरोचना गोरोचना pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
विभङ्गम् विभङ्ग pos=n,g=n,c=2,n=s
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
चक्रवाक चक्रवाक pos=n,comp=y
अङ्कित अङ्कय् pos=va,comp=y,f=part
सैकतायाः सैकत pos=n,g=f,c=6,n=s
त्रिस्रोतसः त्रिस्रोतस् pos=n,g=f,c=6,n=s
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
अतीत्य अती pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit