Original

तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहिते ऽपि नार्यः ॥

Segmented

ताम् प्राच्-मुखीम् तत्र निवेश्य तन्वीम् क्षणम् व्यलम्बन्त पुरो निषण्णाः भूत-अर्थ-शोभा-हृ-नेत्र प्रसाधने संनिहिते ऽपि नार्यः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
निवेश्य निवेशय् pos=vi
तन्वीम् तन्वी pos=n,g=f,c=2,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
व्यलम्बन्त विलम्ब् pos=v,p=3,n=p,l=lan
पुरो पुरस् pos=i
निषण्णाः निषद् pos=va,g=f,c=1,n=p,f=part
भूत भू pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
शोभा शोभा pos=n,comp=y
हृ हृ pos=va,comp=y,f=part
नेत्र नेत्र pos=n,g=f,c=1,n=p
प्रसाधने प्रसाधन pos=n,g=n,c=7,n=s
संनिहिते संनिधा pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
नार्यः नारी pos=n,g=f,c=1,n=p