Original

विन्यस्तवैदूर्यशिलातले ऽस्मिन्न् अविद्धमुक्ताफलभक्तिचित्रे ।आवर्जिताष्टापदकुम्भतोयाः सतूर्यम् एनां स्नपयां बभूवुः ॥

Segmented

विन्यस्त-वैडूर्य-शिला-तले ऽस्मिन्न् अविद्ध-मुक्ताफल-भक्ति-चित्रे आवर्जित-अष्टापद-कुम्भ-तोय स तूर्यम् एनाम् स्नपयांबभूवुः

Analysis

Word Lemma Parse
विन्यस्त विन्यस् pos=va,comp=y,f=part
वैडूर्य वैडूर्य pos=n,comp=y
शिला शिला pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=n,c=7,n=s
अविद्ध अविद्ध pos=a,comp=y
मुक्ताफल मुक्ताफल pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
चित्रे चित्र pos=a,g=n,c=7,n=s
आवर्जित आवर्जय् pos=va,comp=y,f=part
अष्टापद अष्टापद pos=n,comp=y
कुम्भ कुम्भ pos=n,comp=y
तोय तोय pos=n,g=f,c=1,n=p
pos=i
तूर्यम् तूर्य pos=n,g=n,c=2,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
स्नपयांबभूवुः स्नपय् pos=v,p=3,n=p,l=lit