Original

अथौषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।समेतबन्धुर् हिमवान् सुताया विवाहदीक्षाविधिम् अन्वतिष्ठत् ॥

Segmented

अथ ओषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्र-गुण-अन्वितायाम् समे-बन्धुः हिमवान् सुताया विवाह-दीक्षा-विधिम् अन्वतिष्ठत्

Analysis

Word Lemma Parse
अथ अथ pos=i
ओषधीनाम् ओषधि pos=n,g=f,c=6,n=p
अधिपस्य अधिप pos=n,g=m,c=6,n=s
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
तिथौ तिथि pos=n,g=f,c=7,n=s
pos=i
जामित्र जामित्र pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितायाम् अन्वित pos=a,g=f,c=7,n=s
समे समे pos=va,comp=y,f=part
बन्धुः बन्धु pos=n,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
सुताया सुता pos=n,g=f,c=6,n=s
विवाह विवाह pos=n,comp=y
दीक्षा दीक्षा pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
अन्वतिष्ठत् अनुष्ठा pos=v,p=3,n=s,l=lan