Original

पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् अगमयद् अद्रिसुतासमागमोत्कः ।कम् अपरम् अवशं न विप्रकुर्युर् विभुम् अपि तं यद् अमी स्पृशन्ति भावाः ॥

Segmented

पशुपतिः अपि तान्य् अहानि कृच्छ्राद् अगमयद् अद्रिसुता-समागम-उत्कः कम् अपरम् अवशम् न विप्रकुर्युः विभुम् अपि तम् यद् अमी स्पृशन्ति भावाः

Analysis

Word Lemma Parse
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
अपि अपि pos=i
तान्य् तद् pos=n,g=n,c=2,n=p
अहानि अहर् pos=n,g=n,c=2,n=p
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
अगमयद् गमय् pos=v,p=3,n=s,l=lan
अद्रिसुता अद्रिसुता pos=n,comp=y
समागम समागम pos=n,comp=y
उत्कः उत्क pos=a,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
अवशम् अवश pos=a,g=m,c=2,n=s
pos=i
विप्रकुर्युः विप्रकृ pos=v,p=3,n=p,l=vidhilin
विभुम् विभु pos=a,g=m,c=2,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
यद् यत् pos=i
अमी अदस् pos=n,g=m,c=1,n=p
स्पृशन्ति स्पृश् pos=v,p=3,n=p,l=lat
भावाः भाव pos=n,g=m,c=1,n=p