Original

ते हिमालयम् आमन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खम् उद्ययुः ॥

Segmented

ते हिमालयम् आमन्त्र्य पुनः प्रेक्ष्य च शूलिनम् सिद्धम् च अस्मै निवेद्य अर्थम् तद्-विसृष्टाः खम् उद्ययुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हिमालयम् हिमालय pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
पुनः पुनर् pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
pos=i
शूलिनम् शूलिन् pos=n,g=m,c=2,n=s
सिद्धम् सिध् pos=va,g=m,c=2,n=s,f=part
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
निवेद्य निवेदय् pos=vi
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
विसृष्टाः विसृज् pos=va,g=m,c=1,n=p,f=part
खम् pos=n,g=n,c=2,n=s
उद्ययुः उद्या pos=v,p=3,n=p,l=lit