Original

वैवाहिकीं तिथिं पृष्टास् तत्क्षणं हरबन्धुना ।ते त्र्यहाद् ऊर्ध्वम् आख्याय चेलुश् चीरपरिग्रहाः ॥

Segmented

वैवाहिकीम् तिथिम् पृष्टास् तद्-क्षणम् हर-बन्धुना ते त्रि-अहात् ऊर्ध्वम् आख्याय चेलुः चीर-परिग्रहाः

Analysis

Word Lemma Parse
वैवाहिकीम् वैवाहिक pos=a,g=f,c=2,n=s
तिथिम् तिथि pos=n,g=f,c=2,n=s
पृष्टास् प्रच्छ् pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
हर हर pos=n,comp=y
बन्धुना बन्धु pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
अहात् अह pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आख्याय आख्या pos=vi
चेलुः चल् pos=v,p=3,n=p,l=lit
चीर चीर pos=n,comp=y
परिग्रहाः परिग्रह pos=n,g=m,c=1,n=p